A 343-20 Svasthānīvratakathā

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 343/20
Title: Svasthānīvratakathā
Dimensions: 20.5 x 6 cm x 5 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1509
Remarks:


Reel No. A 343-20 Inventory No. 74034

Title Svasthānīvratavidhi

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Newari (pracalita)

Material paper (loose)

State incomplete

Size 20.5 x 6.0 cm

Folios 5

Lines per Folio 5

Foliation figures in the both margins of the verso

Place of Deposit NAK

Accession No. 1/1509

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīsvasthānīdevyai ||

trirācamya || adyādinā sūryyārghya ||

vrata saṃkalpa || nyāsa yā(2)ya ||

oṃ namaḥ devīvarakāminī hṛdayāya namaḥ ||

oṃ mitrabaṃdhanāthāyanī śirase svāhā || (3)

oṃ trailokyacintāmanī śikhāyai 2 ||

oṃ daśadigavāyuvegadhāraṇī kavacāya 2 ||

oṃ (4) vande candramanīyanī netrāya 2 ||

oṃ devīvarakāmīnī astrāya namaḥ ||

ityenena karaṃ nyā(5)sa || (fol. 1v1–5)

End

adya valāhakalpetyādinā (3) arghaṃ datvāt ||

arghoyaṃ devadevāya īśvarāya nivedītaṃ |

santānaṃ varddhate putrāna arghoyaṃ pra(4)ti gṛhyatāṃ ||     ||

maṇdala dayake || ke ṅābo taya || tilāṃjaliṃ ||

oṃ hāṁ hīṁ śrīṁ pārvvatī gaurī sva(5)sthānīparameśvaryyai namaḥ ||

jāpa 108 mulana || stotra || ghaṃṭha vādyā || 

oṃ namostute umādevī satvā (fol. 5r2–5)

(fol. )

Colophon

(fol. )

Microfilm Details

Reel No. A 343/20

Date of Filming 08-05-1972

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/JM

Date 09-08-2005

Bibliography